Vajarang Vinay Swargam--Panchamukhi Kavacham

Vinay Rao Nimmala

7 fans

Vinay Rao Nimmala

Vinay Rao Nimmala is a Lyrics Singer and Song Writer.The Agnya Chakra of Heaven or Open Sesame is Celebrated as Sagittarius or the Book of Truth Written as the Lesson of Heaven By Vinay Rao.It is Said Anyone Can Read and Hear this Poem if they Practice Viniyogah.


Year:
2024
#1

 The easy, fast & fun way to learn how to sing: 30DaySinger.com

॥ pañchamukha hanumatkavacham ॥

asya śrī pañchamukhahanumanmantrasya brahmā ṛṣiḥ gāyatrīChandaḥ pañchamukhavirāṭ hanumān dēvatā hrīṃ bījaṃ śrīṃ śaktiḥ krauṃ kīlakaṃ krūṃ kavachaṃ kraiṃ astrāya phaṭ iti digbandhaḥ ।

śrī garuḍa uvācha ।
atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṅgasundari ।
yatkṛtaṃ dēvadēvēna dhyānaṃ hanumataḥ priyam ॥ 1 ॥

pañchavaktraṃ mahābhīmaṃ tripañchanayanairyutam ।
bāhubhirdaśabhiryuktaṃ sarvakāmārthasiddhidam ॥ 2 ॥

pūrvaṃ tu vānaraṃ vaktraṃ kōṭisūryasamaprabham ।
daṃṣṭrākarāḻavadanaṃ bhṛkuṭīkuṭilēkṣaṇam ॥ 3 ॥

asyaiva dakṣiṇaṃ vaktraṃ nārasiṃhaṃ mahādbhutam ।
atyugratējōvapuṣaṃ bhīṣaṇaṃ bhayanāśanam ॥ 4 ॥

paśchimaṃ gāruḍaṃ vaktraṃ vakratuṇḍaṃ mahābalam ।
sarvanāgapraśamanaṃ viṣabhūtādikṛntanam ॥ 5 ॥

uttaraṃ saukaraṃ vaktraṃ kṛṣṇaṃ dīptaṃ nabhōpamam ।
pātāḻasiṃhavētālajvararōgādikṛntanam ॥ 6 ॥

ūrdhvaṃ hayānanaṃ ghōraṃ dānavāntakaraṃ param ।
yēna vaktrēṇa viprēndra tārakākhyaṃ mahāsuram ॥ 7 ॥

jaghāna śaraṇaṃ tatsyātsarvaśatruharaṃ param ।
dhyātvā pañchamukhaṃ rudraṃ hanūmantaṃ dayānidhim ॥ 8 ॥

khaḍgaṃ triśūlaṃ khaṭvāṅgaṃ pāśamaṅkuśaparvatam ।
muṣṭiṃ kaumōdakīṃ vṛkṣaṃ dhārayantaṃ kamaṇḍalum ॥ 9 ॥

bhindipālaṃ jñānamudrāṃ daśabhirmunipuṅgavam ।
ētānyāyudhajālāni dhārayantaṃ bhajāmyaham ॥ 10 ॥

prētāsanōpaviṣṭaṃ taṃ sarvābharaṇabhūṣitam ।
divyamālyāmbaradharaṃ divyagandhānulēpanam ।
sarvāścharyamayaṃ dēvaṃ hanumadviśvatōmukham ॥ 11 ॥

pañchāsyamachyutamanēkavichitravarṇa-
-vaktraṃ śaśāṅkaśikharaṃ kapirājavaryam ।
pītāmbarādimukuṭairupaśōbhitāṅgaṃ
piṅgākṣamādyamaniśaṃ manasā smarāmi ॥ 12 ॥

markaṭēśaṃ mahōtsāhaṃ sarvaśatruharaṃ param ।
śatruṃ saṃhara māṃ rakṣa śrīmannāpadamuddhara ॥ 13 ॥

harimarkaṭa markaṭa mantramidaṃ
parilikhyati likhyati vāmatalē ।
yadi naśyati naśyati śatrukulaṃ
yadi muñchati muñchati vāmalatā ॥ 14 ॥

ōṃ harimarkaṭāya svāhā ।

ōṃ namō bhagavatē pañchavadanāya pūrvakapimukhāya sakalaśatrusaṃhārakāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya dakṣiṇamukhāya karāḻavadanāya narasiṃhāya sakalabhūtapramathanāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya paśchimamukhāya garuḍānanāya sakalaviṣaharāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya uttaramukhāya ādivarāhāya sakalasampatkarāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya ūrdhvamukhāya hayagrīvāya sakalajanavaśaṅkarāya svāhā ।

ōṃ asya śrī pañchamukhahanumanmantrasya śrīrāmachandra ṛṣiḥ anuṣṭupChandaḥ pañchamukhavīrahanumān dēvatā hanumān iti bījaṃ vāyuputra iti śaktiḥ añjanīsuta iti kīlakaṃ śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ ।
iti ṛṣyādikaṃ vinyasēt ।

atha karanyāsaḥ ।
ōṃ añjanīsutāya aṅguṣṭhābhyāṃ namaḥ ।
ōṃ rudramūrtayē tarjanībhyāṃ namaḥ ।
ōṃ vāyuputrāya madhyamābhyāṃ namaḥ ।
ōṃ agnigarbhāya anāmikābhyāṃ namaḥ ।
ōṃ rāmadūtāya kaniṣṭhikābhyāṃ namaḥ ।
ōṃ pañchamukhahanumatē karatalakarapṛṣṭhābhyāṃ namaḥ ।

atha aṅganyāsaḥ ।
ōṃ añjanīsutāya hṛdayāya namaḥ ।
ōṃ rudramūrtayē śirasē svāhā ।
ōṃ vāyuputrāya śikhāyai vaṣaṭ ।
ōṃ agnigarbhāya kavachāya hum ।
ōṃ rāmadūtāya nētratrayāya vauṣaṭ ।
ōṃ pañchamukhahanumatē astrāya phaṭ ।
pañchamukhahanumatē svāhā iti digbandhaḥ ।

atha dhyānam ।
vandē vānaranārasiṃhakhagarāṭkrōḍāśvavaktrānvitaṃ
divyālaṅkaraṇaṃ tripañchanayanaṃ dēdīpyamānaṃ ruchā ।
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṃ halaṃ
khaṭvāṅgaṃ phaṇibhūruhaṃ daśabhujaṃ sarvārivīrāpaham ।

atha mantraḥ ।
ōṃ śrīrāmadūtāya āñjanēyāya vāyuputrāya mahābalaparākramāya sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalaprachaṇḍāya phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgaḻanayanāya amitavikramāya sūryabimbaphalasēvanāya duṣṭanivāraṇāya dṛṣṭinirālaṅkṛtāya sañjīvinīsañjīvitāṅgada-lakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṃsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayōgāgamapañchamukhavīrahanumanmantrajapē viniyōgaḥ ।

ōṃ harimarkaṭamarkaṭāya bambambambambaṃ vauṣaṭ svāhā ।
ōṃ harimarkaṭamarkaṭāya phamphamphamphamphaṃ phaṭ svāhā ।
ōṃ harimarkaṭamarkaṭāya khēṅkhēṅkhēṅkhēṅkhēṃ māraṇāya svāhā ।
ōṃ harimarkaṭamarkaṭāya luṃluṃluṃluṃluṃ ākarṣitasakalasampatkarāya svāhā ।
ōṃ harimarkaṭamarkaṭāya dhandhandhandhandhaṃ śatrustambhanāya svāhā ।

ōṃ ṭaṇṭaṇṭaṇṭaṇṭaṃ kūrmamūrtayē pañchamukhavīrahanumatē parayantra paratantrōchchāṭanāya svāhā ।
ōṃ kaṅkhaṅgaṅghaṃṅaṃ chañChañjañjhaṃñaṃ ṭaṇṭhaṇḍaṇḍhaṃṇaṃ tanthandandhannaṃ pamphambambhammaṃ yaṃraṃlaṃvaṃ śaṃṣaṃsaṃhaṃ ḻaṅkṣaṃ svāhā ।
iti digbandhaḥ ।

ōṃ pūrvakapimukhāya pañchamukhahanumatē ṭaṇṭaṇṭaṇṭaṇṭaṃ sakalaśatrusaṃharaṇāya svāhā ।
ōṃ dakṣiṇamukhāya pañchamukhahanumatē karāḻavadanāya narasiṃhāya ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sakalabhūtaprētadamanāya svāhā ।
ōṃ paśchimamukhāya garuḍānanāya pañchamukhahanumatē mammammammammaṃ sakalaviṣaharāya svāhā ।
ōṃ uttaramukhāya ādivarāhāya laṃlaṃlaṃlaṃlaṃ nṛsiṃhāya nīlakaṇṭhamūrtayē pañchamukhahanumatē svāhā ।
ōṃ ūrdhvamukhāya hayagrīvāya ruṃruṃruṃruṃruṃ rudramūrtayē sakalaprayōjananirvāhakāya svāhā ।

ōṃ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya śrīrāmachandrakṛpāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya kāmadāya pañchamukhavīrahanumatē svāhā ।

bhūtaprētapiśāchabrahmarākṣasa śākinīḍākinyantarikṣagraha parayantra paratantrōchchaṭanāya svāhā ।
sakalaprayōjananirvāhakāya pañchamukhavīrahanumatē śrīrāmachandravaraprasādāya jañjañjañjañjaṃ svāhā ।

idaṃ kavachaṃ paṭhitvā tu mahākavachaṃ paṭhēnnaraḥ ।
ēkavāraṃ japēt stōtraṃ sarvaśatrunivāraṇam ॥ 15 ॥

dvivāraṃ tu paṭhēnnityaṃ putrapautrapravardhanam ।
trivāraṃ cha paṭhēnnityaṃ sarvasampatkaraṃ śubham ॥ 16 ॥

chaturvāraṃ paṭhēnnityaṃ sarvarōganivāraṇam ।
pañchavāraṃ paṭhēnnityaṃ sarvalōkavaśaṅkaram ॥ 17 ॥

ṣaḍvāraṃ cha paṭhēnnityaṃ sarvadēvavaśaṅkaram ।
saptavāraṃ paṭhēnnityaṃ sarvasaubhāgyadāyakam ॥ 18 ॥

aṣṭavāraṃ paṭhēnnityamiṣṭakāmārthasiddhidam ।
navavāraṃ paṭhēnnityaṃ rājabhōgamavāpnuyāt ॥ 19 ॥

daśavāraṃ paṭhēnnityaṃ trailōkyajñānadarśanam ।
rudrāvṛttiṃ paṭhēnnityaṃ sarvasiddhirbhavēddhṛvam ॥ 20 ॥

nirbalō rōgayuktaścha mahāvyādhyādipīḍitaḥ ।
kavachasmaraṇēnaiva mahābalamavāpnuyāt ॥ 21 ॥

iti sudarśanasaṃhitāyāṃ śrīrāmachandrasītāprōktaṃ śrī pañchamukhahanumatkavacham ।

 The easy, fast & fun way to learn how to sing: 30DaySinger.com

 

Written by: Yashovardhan Vinay

Submitted by Winnie.roe on March 03, 2024

Modified by Winnie.roe

Discuss these Vajarang Vinay Swargam--Panchamukhi Kavacham Lyrics with the community:

0 Comments

    Translation

    Translate these lyrics to another language:

    Select another language:

    • - Select -
    • 简体中文 (Chinese - Simplified)
    • 繁體中文 (Chinese - Traditional)
    • Español (Spanish)
    • Esperanto (Esperanto)
    • 日本語 (Japanese)
    • Português (Portuguese)
    • Deutsch (German)
    • العربية (Arabic)
    • Français (French)
    • Русский (Russian)
    • ಕನ್ನಡ (Kannada)
    • 한국어 (Korean)
    • עברית (Hebrew)
    • Gaeilge (Irish)
    • Українська (Ukrainian)
    • اردو (Urdu)
    • Magyar (Hungarian)
    • मानक हिन्दी (Hindi)
    • Indonesia (Indonesian)
    • Italiano (Italian)
    • தமிழ் (Tamil)
    • Türkçe (Turkish)
    • తెలుగు (Telugu)
    • ภาษาไทย (Thai)
    • Tiếng Việt (Vietnamese)
    • Čeština (Czech)
    • Polski (Polish)
    • Bahasa Indonesia (Indonesian)
    • Românește (Romanian)
    • Nederlands (Dutch)
    • Ελληνικά (Greek)
    • Latinum (Latin)
    • Svenska (Swedish)
    • Dansk (Danish)
    • Suomi (Finnish)
    • فارسی (Persian)
    • ייִדיש (Yiddish)
    • հայերեն (Armenian)
    • Norsk (Norwegian)
    • English (English)

    Citation

    Use the citation below to add these lyrics to your bibliography:

    Style:MLAChicagoAPA

    "Vajarang Vinay Swargam--Panchamukhi Kavacham Lyrics." Lyrics.com. STANDS4 LLC, 2024. Web. 4 Jun 2024. <https://www.lyrics.com/sublyric/172999/Vinay+Rao+Nimmala/Vajarang+Vinay+Swargam--Panchamukhi+Kavacham>.

    We need you!

    Help build the largest human-edited lyrics collection on the web!

    Browse Lyrics.com

    Quiz

    Are you a music master?

    »
    How many albums does Ariana Grande have?
    A 10
    B 4
    C 8
    D 6

    Free, no signup required:

    Add to Chrome

    Get instant explanation for any lyrics that hits you anywhere on the web!

    Free, no signup required:

    Add to Firefox

    Get instant explanation for any acronym or abbreviation that hits you anywhere on the web!