Bhagawad Gita--Surya Sahasranaam

Vinay Rao Nimmala

7 fans

Vinay Rao Nimmala

Vinay Rao Nimmala is a Lyrics Singer and Song Writer.


Year:
2023
#1

 Watch: New Singing Lesson Videos Can Make Anyone A Great Singer

sūryasahasranāmastōtram

śatānīka uvāca

nāmnāṃ sahasraṃ savituḥ śrōtumicchāmi hē dvija|
yēna tē darśanaṃ yātaḥ sākṣāddēvō divākaraḥ||1||
sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam|
stōtramētanmahāpuṇyaṃ sarvōpadravanāśanam||2||
na tadasti bhayaṃ kiñcidyadanēna na naśyati|
jvarādyairmucyatē rājan stōtrē'smin paṭhitē naraḥ||3||
anyē ca rōgāḥ śāmyanti paṭhataḥ śṛṇvatastathā|
sampadyantē yathā kāmāḥ sarva ēva yathēpsitāḥ||4||
ya ētadāditaḥ śrutvā saṅgrāmaṃ praviśēnnaraḥ|
sa jitvā samarē śatrūnabhyēti gṛhamakṣataḥ||5||
vandhyānāṃ putrajananaṃ bhītānāṃ bhayanāśanam|
bhūtikāri daridrāṇāṃ kuṣṭhināṃ paramauṣadham||6||
bālānāṃ caiva sarvēṣāṃ graharakṣōnivāraṇam|
paṭhatē saṃyatō rājan sa śrēyaḥ paramāpnuyāt||7||
sa siddhaḥ sarvasaṅkalpaḥ sukhamatyantamaśnutē|
dharmārthibhirdharmalubdhaiḥ sukhāya ca sukhārthibhiḥ||8||
rājyāya rājyakāmaiśca paṭhitavyamidaṃ naraiḥ|
vidyāvahaṃ tu viprāṇāṃ kṣatriyāṇāṃ jayāvaham||9||
paśvāvahaṃ tu vaiśyānāṃ śūdrāṇāṃ dharmavardhanam|
paṭhatāṃ śṛṇvatāmētadbhavatīti na saṃśayaḥ||10||
tacchṛṇuṣva nṛpaśrēṣṭha prayatātmā bravīmi tē|
nāmnāṃ sahasraṃ vikhyātaṃ dēvadēvasya dhīmataḥ||11||

dhyānam

dhyēyaḥ sadā savitṛmaṇḍalamadhyavartī
nārāyaṇaḥ sarasijāsanasanniviṣṭaḥ|
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapurdhṛtaśaṅkhacakraḥ||

stōtram

ōṃ viśvavidviśvajitkartā viśvātmā viśvatōmukhaḥ|
viśvēśvarō viśvayōnirniyatātmā jitēndriyaḥ||1||
kālāśrayaḥ kālakartā kālahā kālanāśanaḥ|
mahāyōgī mahāsiddhirmahātmā sumahābalaḥ||2||
prabhurvibhurbhūtanāthō bhūtātmā bhuvanēśvaraḥ|
bhūtabhavyō bhāvitātmā bhūtāntaḥkaraṇaṃ śivaḥ||3||
śaraṇyaḥ kamalānandō nandanō nandavardhanaḥ|
varēṇyō varadō yōgī susaṃyuktaḥ prakāśakaḥ||4||
prāptayānaḥ paraprāṇaḥ pūtātmā prayataḥ priyaḥ|
nayaḥ sahasrapāt sādhurdivyakuṇḍalamaṇḍitaḥ||5||
avyaṅgadhārī dhīrātmā savitā vāyuvāhanaḥ|
samāhitamatirdātā vidhātā kṛtamaṅgalaḥ||6||
kapardī kalpapādrudraḥ sumanā dharmavatsalaḥ|
samāyuktō vimuktātmā kṛtātmā kṛtināṃ varaḥ||7||
avicintyavapuḥ śrēṣṭhō mahāyōgī mahēśvaraḥ|
kāntaḥ kāmārirādityō niyatātmā nirākulaḥ||8||
kāmaḥ kāruṇikaḥ kartā kamalākarabōdhanaḥ|
saptasaptiracintyātmā mahākāruṇikōttamaḥ||9||
sañjīvanō jīvanāthō jayō jīvō jagatpatiḥ|
ayuktō viśvanilayaḥ saṃvibhāgī vṛṣadhvajaḥ||10||
vṛṣākapiḥ kalpakartā kalpāntakaraṇō raviḥ|
ēkacakrarathō maunī surathō rathināṃ varaḥ||11||
sakrōdhanō raśmimālī tējōrāśirvibhāvasuḥ|
divyakṛddinakṛddēvō dēvadēvō divaspatiḥ||12||
dīnanāthō harō hōtā divyabāhurdivākaraḥ|
yajñō yajñapatiḥ pūṣā svarṇarētāḥ parāvaraḥ||13||
parāparajñastaraṇiraṃśumālī manōharaḥ|
prājñaḥ prājñapatiḥ sūryaḥ savitā viṣṇuraṃśumān||14||
sadāgatirgandhavahō vihitō vidhirāśugaḥ|
pataṅgaḥ patagaḥ sthāṇurvihaṅgō vihagō varaḥ||15||
haryaśvō haritāśvaśca haridaśvō jagatpriyaḥ|
tryambakaḥ sarvadamanō bhāvitātmā bhiṣagvaraḥ||16||
ālōkakṛllōkanāthō lōkālōkanamaskṛtaḥ|
kālaḥ kalpāntakō vahnistapanaḥ sampratāpanaḥ||17||
virōcanō virūpākṣaḥ sahasrākṣaḥ purandaraḥ|
sahasraraśmirmihirō vividhāmbarabhūṣaṇaḥ||18||
khagaḥ pratardanō dhanyō hayagō vāgviśāradaḥ|
śrīmānaśiśirō vāgmī śrīpatiḥ śrīnikētanaḥ||19||
śrīkaṇṭhaḥ śrīdharaḥ śrīmān śrīnivāsō vasupradaḥ|
kāmacārī mahāmāyō mahōgrō'viditāmayaḥ||20||
tīrthakriyāvān sunayō vibhaktō bhaktavatsalaḥ|
kīrtiḥ kīrtikarō nityaḥ kuṇḍalī kavacī rathī||21||
hiraṇyarētāḥ saptāśvaḥ prayatātmā parantapaḥ|
buddhimānamaraśrēṣṭhō rōciṣṇuḥ pākaśāsanaḥ||22||
samudrō dhanadō dhātā māndhātā kaśmalāpahaḥ|
tamōghnō dhvāntahā vahnirhōtā'ntaḥkaraṇō guhaḥ||23||
paśumān prayatānandō bhūtēśaḥ śrīmatāṃ varaḥ|
nityō'ditō nityarathaḥ surēśaḥ surapūjitaḥ||24||
ajitō vijitō jētā jaṅgamasthāvarātmakaḥ|
jīvānandō nityagāmī vijētā vijayapradaḥ||25||
parjanyō'gniḥ sthitiḥ sthēyaḥ sthavirō'tha nirañjanaḥ|
pradyōtanō rathārūḍhaḥ sarvalōkaprakāśakaḥ||26||
dhruvō mēṣī mahāvīryō haṃsaḥ saṃsāratārakaḥ|
sṛṣṭikartā kriyāhēturmārtaṇḍō marutāṃ patiḥ||27||
marutvān dahanastvaṣṭā bhagō bhargō'ryamā kapiḥ|
varuṇēśō jagannāthaḥ kṛtakṛtyaḥ sulōcanaḥ||28||
vivasvān bhānumān kāryaḥ kāraṇastējasāṃ nidhiḥ|
asaṅgagāmī tigmāṃśurgharmāṃśurdīptadīdhitiḥ||29||
sahasradīdhitirbradhnaḥ sahasrāṃśurdivākaraḥ|
gabhastimān dīdhitimān sragvī maṇikuladyutiḥ||30||
bhāskaraḥ surakāryajñaḥ sarvajñastīkṣṇadīdhitiḥ|
surajyēṣṭhaḥ surapatirbahujñō vacasāṃ patiḥ||31||
tējōnidhirbṛhattējā bṛhatkīrtirbṛhaspatiḥ|
ahimānūrjitō dhīmānāmuktaḥ kīrtivardhanaḥ||32||
mahāvaidyō gaṇapatirdhanēśō gaṇanāyakaḥ|
tīvrapratāpanastāpī tāpanō viśvatāpanaḥ||33||
kārtasvarō hṛṣīkēśaḥ padmānandō'tinanditaḥ|
padmanābhō'mṛtāhāraḥ sthitimān kētumān nabhaḥ||34||
anādyantō'cyutō viśvō viśvāmitrō ghṛṇirvirāṭ|
āmuktakavacō vāgmī kañcukī viśvabhāvanaḥ||35||
animittagatiḥ śrēṣṭhaḥ śaraṇyaḥ sarvatōmukhaḥ|
vigāhī vēṇurasahaḥ samāyuktaḥ samākratuḥ||36||
dharmakēturdharmaratiḥ saṃhartā saṃyamō yamaḥ|
praṇatārtiharō vāyuḥ siddhakāryō janēśvaraḥ||37||
nabhō vigāhanaḥ satyaḥ savitātmā manōharaḥ|
hārī harirharō vāyurṛtuḥ kālānaladyutiḥ||38||
sukhasēvyō mahātējā jagatāmēkakāraṇam|
mahēndrō viṣṭutaḥ stōtraṃ stutihētuḥ prabhākaraḥ||39||
sahasrakara āyuṣmān arōṣaḥ sukhadaḥ sukhī|
vyādhihā sukhadaḥ saukhyaṃ kalyāṇaḥ kalatāṃ varaḥ||40||
ārōgyakāraṇaṃ siddhirṛddhirvṛddhirbṛhaspatiḥ|
hiraṇyarētā ārōgyaṃ vidvān bradhnō budhō mahān||41||
prāṇavān dhṛtimān gharmō gharmakartā rucipradaḥ|
sarvapriyaḥ sarvasahaḥ sarvaśatruvināśanaḥ||42||
prāṃśurvidyōtanō dyōtaḥ sahasrakiraṇaḥ kṛtī|
kēyūrī bhūṣaṇōdbhāsī bhāsitō bhāsanō'nalaḥ||43||
śaraṇyārtiharō hōtā khadyōtaḥ khagasattamaḥ|
sarvadyōtō bhavadyōtaḥ sarvadyutikarō mataḥ||44||
kalyāṇaḥ kalyāṇakaraḥ kalyaḥ kalyakaraḥ kaviḥ|
kalyāṇakṛt kalyavapuḥ sarvakalyāṇabhājanam||45||
śāntipriyaḥ prasannātmā praśāntaḥ praśamapriyaḥ|
udārakarmā sunayaḥ suvarcā varcasōjjvalaḥ||46||
varcasvī varcasāmīśastrailōkyēśō vaśānugaḥ|
tējasvī suyaśā varṣmī varṇādhyakṣō balipriyaḥ||47||
yaśasvī tējōnilayastējasvī prakṛtisthitaḥ|
ākāśagaḥ śīghragatirāśugō gatimān khagaḥ||48||
gōpatirgrahadēvēśō gōmānēkaḥ prabhañjanaḥ|
janitā prajanō jīvō dīpaḥ sarvaprakāśakaḥ||49||
sarvasākṣī yōganityō nabhasvānasurāntakaḥ|
rakṣōghnō vighnaśamanaḥ kirīṭī sumanaḥpriyaḥ||50||
marīcimālī sumatiḥ kṛtābhikhyaviśēṣakaḥ|
śiṣṭācāraḥ śubhākāraḥ svacārācāratatparaḥ||51||
mandārō māṭharō vēṇuḥ kṣudhāpaḥ kṣmāpatirguruḥ|
suviśiṣṭō viśiṣṭātmā vidhēyō jñānaśōbhanaḥ||52||
mahāśvētaḥ priyō jñēyaḥ sāmagō mōkṣadāyakaḥ|
sarvavēdapragītātmā sarvavēdalayō mahān||53||
vēdamūrtiścaturvēdō vēdabhṛdvēdapāragaḥ|
kriyāvānasitō jiṣṇurvarīyāṃśurvarapradaḥ||54||
vratacārī vratadharō lōkabandhuralaṅkṛtaḥ|
alaṅkārākṣarō vēdyō vidyāvān viditāśayaḥ||55||
ākārō bhūṣaṇō bhūṣyō bhūṣṇurbhuvanapūjitaḥ|
cakrapāṇirdhvajadharaḥ surēśō lōkavatsalaḥ||56||
vāgmipatirmahābāhuḥ prakṛtirvikṛtirguṇaḥ|
andhakārāpahaḥ śrēṣṭhō yugāvartō yugādikṛt||57||
apramēyaḥ sadāyōgī nirahaṅkāra īśvaraḥ|
śubhapradaḥ śubhaḥ śāstā śubhakarmā śubhapradaḥ||58||
satyavān śrutimānuccairnakārō vṛddhidō'nalaḥ|
balabhṛdbaladō bandhurmatimān balināṃ varaḥ||59||
anaṅgō nāgarājēndraḥ padmayōnirgaṇēśvaraḥ|
saṃvatsara ṛturnētā kālacakrapravartakaḥ||60||
padmēkṣaṇaḥ padmayōniḥ prabhāvānamaraḥ prabhuḥ|
sumūrtiḥ sumatiḥ sōmō gōvindō jagadādijaḥ||61||
pītavāsāḥ kṛṣṇavāsā digvāsāstvindriyātigaḥ|
atīndriyō'nēkarūpaḥ skandaḥ parapurañjayaḥ||62||
śaktimāñjaladhṛgbhāsvān mōkṣahēturayōnijaḥ|
sarvadarśī jitādarśō duḥsvapnāśubhanāśanaḥ||63||
māṅgalyakartā taraṇirvēgavān kaśmalāpahaḥ|
spaṣṭākṣarō mahāmantrō viśākhō yajanapriyaḥ||64||
viśvakarmā mahāśaktirdyutirīśō vihaṅgamaḥ

 The easy, fast & fun way to learn how to sing: 30DaySinger.com

 

Written by: Vinay Rao Nimmala

Submitted on November 23, 2023

Discuss these Bhagawad Gita--Surya Sahasranaam Lyrics with the community:

0 Comments

    Translation

    Translate these lyrics to another language:

    Select another language:

    • - Select -
    • 简体中文 (Chinese - Simplified)
    • 繁體中文 (Chinese - Traditional)
    • Español (Spanish)
    • Esperanto (Esperanto)
    • 日本語 (Japanese)
    • Português (Portuguese)
    • Deutsch (German)
    • العربية (Arabic)
    • Français (French)
    • Русский (Russian)
    • ಕನ್ನಡ (Kannada)
    • 한국어 (Korean)
    • עברית (Hebrew)
    • Gaeilge (Irish)
    • Українська (Ukrainian)
    • اردو (Urdu)
    • Magyar (Hungarian)
    • मानक हिन्दी (Hindi)
    • Indonesia (Indonesian)
    • Italiano (Italian)
    • தமிழ் (Tamil)
    • Türkçe (Turkish)
    • తెలుగు (Telugu)
    • ภาษาไทย (Thai)
    • Tiếng Việt (Vietnamese)
    • Čeština (Czech)
    • Polski (Polish)
    • Bahasa Indonesia (Indonesian)
    • Românește (Romanian)
    • Nederlands (Dutch)
    • Ελληνικά (Greek)
    • Latinum (Latin)
    • Svenska (Swedish)
    • Dansk (Danish)
    • Suomi (Finnish)
    • فارسی (Persian)
    • ייִדיש (Yiddish)
    • հայերեն (Armenian)
    • Norsk (Norwegian)
    • English (English)

    Citation

    Use the citation below to add these lyrics to your bibliography:

    Style:MLAChicagoAPA

    "Bhagawad Gita--Surya Sahasranaam Lyrics." Lyrics.com. STANDS4 LLC, 2024. Web. 4 Jun 2024. <https://www.lyrics.com/sublyric/168591/Vinay+Rao+Nimmala/Bhagawad+Gita--Surya+Sahasranaam>.

    We need you!

    Help build the largest human-edited lyrics collection on the web!

    Browse Lyrics.com

    Quiz

    Are you a music master?

    »
    Who of the following is not a Dutch singer-songwriter?
    A Davina Michelle
    B Danny Vera
    C Gerard Joling
    D Peter Fox

    Free, no signup required:

    Add to Chrome

    Get instant explanation for any lyrics that hits you anywhere on the web!

    Free, no signup required:

    Add to Firefox

    Get instant explanation for any acronym or abbreviation that hits you anywhere on the web!