Constructions to a Kepler—Agnya

Vinay Rao Nimmala

7 fans

Vinay Rao Nimmala

Vinay Rao Nimmala is a Lyrics Singer and Song Writer.The Agnya Chakra of Heaven or Open Sesame is Celebrated as Sagittarius or the Book of Truth Written as the Lesson of Heaven By Vinay Rao.It is Said Anyone Can Read and Hear this Poem if they Practice Viniyogah.


Year:
2023
#1

 Become A Better Singer In Only 30 Days, With Easy Video Lessons!

Constructing to adjacent World.

Ardha Padam Earth.

tato yuddha parishrantam samare chintaya sthitam |
ravanam chagrato drishtva yuddhaya samupasthitam || 1

daiva taishcha samagamya drashtu mabhya gato ranam |
upagamya bravidramam agastyo bhagavan rishihi || 2

rama rama mahabaho shrinu guhyam sanatanam |
yena sarvanarin vatsa samare vijayishyasi || 3

aditya-hridayam punyam sarva shatru-vinashanam |
jayavaham japen-nityam akshayyam paramam shivam || 4

sarvamangala-mangalyam sarva papa pranashanam |
chintashoka-prashamanam ayurvardhana-muttamam || 5

rashmi mantam samudyantam devasura-namaskritam |
pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6

sarva devatmako hyesha tejasvi rashmi-bhavanah |
esha devasura gananlokan pati gabhastibhih || 7

esha brahma cha vishnush cha shivah skandah prajapatihi |
mahendro dhanadah kalo yamah somo hyapam patihi || 8

pitaro vasavah sadhya hyashvinau maruto manuh |
vayurvahnih praja-prana ritukarta prabhakarah || 9

adityah savita suryah khagah pusha gabhastiman |
suvarnasadrisho bhanur-hiranyareta divakarah || 10

haridashvah sahasrarchih saptasapti-marichiman |
timironmathanah shambhu-stvashta martanda amshuman || 11

hiranyagarbhah shishira stapano bhaskaro ravihi |
agni garbho'diteh putrah shankhah shishira nashanaha || 12

vyomanathastamobhedi rigyajussamaparagaha |
ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13

atapi mandali mrityuh pingalah sarvatapanaha |
kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14

nakshatra grahataranam-adhipo vishva-bhavanah |
tejasamapi tejasvi dvadashatman namo'stu te || 15

namah purvaya giraye pashchimayadraye namah|
jyotirgananam pataye dinaadhipataye namah || 16

Jayaya jaya bhadraya haryashvaya namo namah |
namo namah sahasramsho adityaya namo namah || 17

nama ugraya viraya sarangaya namo namah |
namah padma prabodhaya martandaya namo namah || 18

brahmeshanachyuteshaya suryayadityavarchase |
bhasvate sarva bhakshaya raudraya vapushe namaha || 19

tamoghnaya himaghnaya shatrughnayamitatmane |
kritaghnaghnaya devaya jyotisham pataye namaha || 20

taptacami karabhaya vahnaye vishvakarmane |
namastamo'bhinighnaya ravaye (rucaye) lokasakshine || 21

nashayat yesha vai bhutam tadeva srijati prabhuh|
payatyesha tapatyesha varshatyesha gabhastibhih || 22

esha supteshu jagarti bhuteshu parinishthitaha |
esha evagnihotram cha phalam chaivagnihotrinam || 23

vedashcha kratavashcaiva kratunam phalam eva cha |
yani krityani lokeshu sarva esha ravih prabhuh || 24

ena-mapatsu krichchreshu kantareshu bhayeshu cha |
kirtayan purushah kashchinnavasidati raghava || 25

pujayasvaina-mekagro devadevam jagatpatim |
etat trigunitam japtva yuddheshu vijayishyasi || 26

asmin kshane mahabaho ravanam tvam vadhishyasi |
evamuktva tada'gastyo jagama cha yathagatam || 27

etachchrutva mahateja nashtashoko'bhavattada |
dharayamasa suprito raghavah prayatatmavan || 28

adityam prekshya japtva tu param harshamavaptavan | 
trirachamya shuchirbhutva dhanuradaya viryavan || 29

ravanam prekshya hrishtatma yuddhaya samupagamat |
sarvayatnena mahata vadhe tasya dhrito'bhavat || 30

atha ravi-ravadan-nirikshya ramam 
mudita manah paramam prahrishyamanaha |
nishicharapati-sankshayam viditva 
suragana-madhyagato vachastvareti || 31

Moving the Planet Back to Orbit

Ayaneshu Cha Sarveshu Yatha Bhagama
Vashistha Bheeshma Bhi Rakshantu
Bhavanta Sarva Eva Hi ||

Creating Land Ardha Padam

Ihaika Stham Jagat Krtsnam
Pasyada Sa Caracaram 
Maam Dehe Gudakesa
Yacht Canyad Drastum
Icchasi ||

Creating Water Ardha Padam

Yama Brahma Varunendra Marutah
Stunvanti Stavaih Divya Vedaih
Manasa Pasyanti Yam Yogino
Yasyanti Vidhuh Surah Gana
Devaiah Tasman Namah ||

Ardha Padam Landscape and Buildings

Tasmat Sarvesu Kalesu Maam 
Anusmara Yuddyacha Mayy
Arpita Mano Buddhir 
Vaisyasya Samasayam ||

Ardha Padam Clouds

Nehabhikramana Soshti
Prato Vayu Na Vidyate
Swalpam Api Asya
Dharmasya Trayate
Mahato Bhayat ||

Ardha Padam Bridge

Ayaneshu Cha Sarveshu
Yatha Bhagama Vashisthta
Bheeshma Bhi Rakshantu
BhavanRace Sarva Eva Hi ||

 The easy, fast & fun way to learn how to sing: 30DaySinger.com

 

Written by: Vinay Rao Nimmala

Submitted on April 27, 2023

Discuss these Constructions to a Kepler—Agnya Lyrics with the community:

0 Comments

    Translation

    Translate these lyrics to another language:

    Select another language:

    • - Select -
    • 简体中文 (Chinese - Simplified)
    • 繁體中文 (Chinese - Traditional)
    • Español (Spanish)
    • Esperanto (Esperanto)
    • 日本語 (Japanese)
    • Português (Portuguese)
    • Deutsch (German)
    • العربية (Arabic)
    • Français (French)
    • Русский (Russian)
    • ಕನ್ನಡ (Kannada)
    • 한국어 (Korean)
    • עברית (Hebrew)
    • Gaeilge (Irish)
    • Українська (Ukrainian)
    • اردو (Urdu)
    • Magyar (Hungarian)
    • मानक हिन्दी (Hindi)
    • Indonesia (Indonesian)
    • Italiano (Italian)
    • தமிழ் (Tamil)
    • Türkçe (Turkish)
    • తెలుగు (Telugu)
    • ภาษาไทย (Thai)
    • Tiếng Việt (Vietnamese)
    • Čeština (Czech)
    • Polski (Polish)
    • Bahasa Indonesia (Indonesian)
    • Românește (Romanian)
    • Nederlands (Dutch)
    • Ελληνικά (Greek)
    • Latinum (Latin)
    • Svenska (Swedish)
    • Dansk (Danish)
    • Suomi (Finnish)
    • فارسی (Persian)
    • ייִדיש (Yiddish)
    • հայերեն (Armenian)
    • Norsk (Norwegian)
    • English (English)

    Citation

    Use the citation below to add these lyrics to your bibliography:

    Style:MLAChicagoAPA

    "Constructions to a Kepler—Agnya Lyrics." Lyrics.com. STANDS4 LLC, 2024. Web. 4 Jun 2024. <https://www.lyrics.com/sublyric/157886/Vinay+Rao+Nimmala/Constructions+to+a+Kepler%E2%80%94Agnya>.

    We need you!

    Help build the largest human-edited lyrics collection on the web!

    Browse Lyrics.com

    Quiz

    Are you a music master?

    »
    Neil Finn is more known as a member of which band?
    A ABC
    B Spandau Ballet
    C Erasure
    D Crowded House

    Free, no signup required:

    Add to Chrome

    Get instant explanation for any lyrics that hits you anywhere on the web!

    Free, no signup required:

    Add to Firefox

    Get instant explanation for any acronym or abbreviation that hits you anywhere on the web!